Declension table of ?kṣudhārditā

Deva

FeminineSingularDualPlural
Nominativekṣudhārditā kṣudhārdite kṣudhārditāḥ
Vocativekṣudhārdite kṣudhārdite kṣudhārditāḥ
Accusativekṣudhārditām kṣudhārdite kṣudhārditāḥ
Instrumentalkṣudhārditayā kṣudhārditābhyām kṣudhārditābhiḥ
Dativekṣudhārditāyai kṣudhārditābhyām kṣudhārditābhyaḥ
Ablativekṣudhārditāyāḥ kṣudhārditābhyām kṣudhārditābhyaḥ
Genitivekṣudhārditāyāḥ kṣudhārditayoḥ kṣudhārditānām
Locativekṣudhārditāyām kṣudhārditayoḥ kṣudhārditāsu

Adverb -kṣudhārditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria