Declension table of ?kṣuṇṇamanas

Deva

NeuterSingularDualPlural
Nominativekṣuṇṇamanaḥ kṣuṇṇamanasī kṣuṇṇamanāṃsi
Vocativekṣuṇṇamanaḥ kṣuṇṇamanasī kṣuṇṇamanāṃsi
Accusativekṣuṇṇamanaḥ kṣuṇṇamanasī kṣuṇṇamanāṃsi
Instrumentalkṣuṇṇamanasā kṣuṇṇamanobhyām kṣuṇṇamanobhiḥ
Dativekṣuṇṇamanase kṣuṇṇamanobhyām kṣuṇṇamanobhyaḥ
Ablativekṣuṇṇamanasaḥ kṣuṇṇamanobhyām kṣuṇṇamanobhyaḥ
Genitivekṣuṇṇamanasaḥ kṣuṇṇamanasoḥ kṣuṇṇamanasām
Locativekṣuṇṇamanasi kṣuṇṇamanasoḥ kṣuṇṇamanaḥsu

Compound kṣuṇṇamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria