Declension table of ?kṣodita

Deva

MasculineSingularDualPlural
Nominativekṣoditaḥ kṣoditau kṣoditāḥ
Vocativekṣodita kṣoditau kṣoditāḥ
Accusativekṣoditam kṣoditau kṣoditān
Instrumentalkṣoditena kṣoditābhyām kṣoditaiḥ kṣoditebhiḥ
Dativekṣoditāya kṣoditābhyām kṣoditebhyaḥ
Ablativekṣoditāt kṣoditābhyām kṣoditebhyaḥ
Genitivekṣoditasya kṣoditayoḥ kṣoditānām
Locativekṣodite kṣoditayoḥ kṣoditeṣu

Compound kṣodita -

Adverb -kṣoditam -kṣoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria