Declension table of ?kṣodhuka

Deva

NeuterSingularDualPlural
Nominativekṣodhukam kṣodhuke kṣodhukāni
Vocativekṣodhuka kṣodhuke kṣodhukāni
Accusativekṣodhukam kṣodhuke kṣodhukāni
Instrumentalkṣodhukena kṣodhukābhyām kṣodhukaiḥ
Dativekṣodhukāya kṣodhukābhyām kṣodhukebhyaḥ
Ablativekṣodhukāt kṣodhukābhyām kṣodhukebhyaḥ
Genitivekṣodhukasya kṣodhukayoḥ kṣodhukānām
Locativekṣodhuke kṣodhukayoḥ kṣodhukeṣu

Compound kṣodhuka -

Adverb -kṣodhukam -kṣodhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria