Declension table of ?kṣobhaṇā

Deva

FeminineSingularDualPlural
Nominativekṣobhaṇā kṣobhaṇe kṣobhaṇāḥ
Vocativekṣobhaṇe kṣobhaṇe kṣobhaṇāḥ
Accusativekṣobhaṇām kṣobhaṇe kṣobhaṇāḥ
Instrumentalkṣobhaṇayā kṣobhaṇābhyām kṣobhaṇābhiḥ
Dativekṣobhaṇāyai kṣobhaṇābhyām kṣobhaṇābhyaḥ
Ablativekṣobhaṇāyāḥ kṣobhaṇābhyām kṣobhaṇābhyaḥ
Genitivekṣobhaṇāyāḥ kṣobhaṇayoḥ kṣobhaṇānām
Locativekṣobhaṇāyām kṣobhaṇayoḥ kṣobhaṇāsu

Adverb -kṣobhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria