Declension table of ?kṣoṇipati

Deva

MasculineSingularDualPlural
Nominativekṣoṇipatiḥ kṣoṇipatī kṣoṇipatayaḥ
Vocativekṣoṇipate kṣoṇipatī kṣoṇipatayaḥ
Accusativekṣoṇipatim kṣoṇipatī kṣoṇipatīn
Instrumentalkṣoṇipatinā kṣoṇipatibhyām kṣoṇipatibhiḥ
Dativekṣoṇipataye kṣoṇipatibhyām kṣoṇipatibhyaḥ
Ablativekṣoṇipateḥ kṣoṇipatibhyām kṣoṇipatibhyaḥ
Genitivekṣoṇipateḥ kṣoṇipatyoḥ kṣoṇipatīnām
Locativekṣoṇipatau kṣoṇipatyoḥ kṣoṇipatiṣu

Compound kṣoṇipati -

Adverb -kṣoṇipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria