Declension table of ?kṣoṇīramaṇa

Deva

MasculineSingularDualPlural
Nominativekṣoṇīramaṇaḥ kṣoṇīramaṇau kṣoṇīramaṇāḥ
Vocativekṣoṇīramaṇa kṣoṇīramaṇau kṣoṇīramaṇāḥ
Accusativekṣoṇīramaṇam kṣoṇīramaṇau kṣoṇīramaṇān
Instrumentalkṣoṇīramaṇena kṣoṇīramaṇābhyām kṣoṇīramaṇaiḥ kṣoṇīramaṇebhiḥ
Dativekṣoṇīramaṇāya kṣoṇīramaṇābhyām kṣoṇīramaṇebhyaḥ
Ablativekṣoṇīramaṇāt kṣoṇīramaṇābhyām kṣoṇīramaṇebhyaḥ
Genitivekṣoṇīramaṇasya kṣoṇīramaṇayoḥ kṣoṇīramaṇānām
Locativekṣoṇīramaṇe kṣoṇīramaṇayoḥ kṣoṇīramaṇeṣu

Compound kṣoṇīramaṇa -

Adverb -kṣoṇīramaṇam -kṣoṇīramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria