Declension table of ?kṣoṇīmayā

Deva

FeminineSingularDualPlural
Nominativekṣoṇīmayā kṣoṇīmaye kṣoṇīmayāḥ
Vocativekṣoṇīmaye kṣoṇīmaye kṣoṇīmayāḥ
Accusativekṣoṇīmayām kṣoṇīmaye kṣoṇīmayāḥ
Instrumentalkṣoṇīmayayā kṣoṇīmayābhyām kṣoṇīmayābhiḥ
Dativekṣoṇīmayāyai kṣoṇīmayābhyām kṣoṇīmayābhyaḥ
Ablativekṣoṇīmayāyāḥ kṣoṇīmayābhyām kṣoṇīmayābhyaḥ
Genitivekṣoṇīmayāyāḥ kṣoṇīmayayoḥ kṣoṇīmayānām
Locativekṣoṇīmayāyām kṣoṇīmayayoḥ kṣoṇīmayāsu

Adverb -kṣoṇīmayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria