Declension table of ?kṣoṇi

Deva

FeminineSingularDualPlural
Nominativekṣoṇiḥ kṣoṇī kṣoṇayaḥ
Vocativekṣoṇe kṣoṇī kṣoṇayaḥ
Accusativekṣoṇim kṣoṇī kṣoṇīḥ
Instrumentalkṣoṇyā kṣoṇibhyām kṣoṇibhiḥ
Dativekṣoṇyai kṣoṇaye kṣoṇibhyām kṣoṇibhyaḥ
Ablativekṣoṇyāḥ kṣoṇeḥ kṣoṇibhyām kṣoṇibhyaḥ
Genitivekṣoṇyāḥ kṣoṇeḥ kṣoṇyoḥ kṣoṇīnām
Locativekṣoṇyām kṣoṇau kṣoṇyoḥ kṣoṇiṣu

Compound kṣoṇi -

Adverb -kṣoṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria