Declension table of ?kṣmābhṛt

Deva

MasculineSingularDualPlural
Nominativekṣmābhṛt kṣmābhṛtau kṣmābhṛtaḥ
Vocativekṣmābhṛt kṣmābhṛtau kṣmābhṛtaḥ
Accusativekṣmābhṛtam kṣmābhṛtau kṣmābhṛtaḥ
Instrumentalkṣmābhṛtā kṣmābhṛdbhyām kṣmābhṛdbhiḥ
Dativekṣmābhṛte kṣmābhṛdbhyām kṣmābhṛdbhyaḥ
Ablativekṣmābhṛtaḥ kṣmābhṛdbhyām kṣmābhṛdbhyaḥ
Genitivekṣmābhṛtaḥ kṣmābhṛtoḥ kṣmābhṛtām
Locativekṣmābhṛti kṣmābhṛtoḥ kṣmābhṛtsu

Compound kṣmābhṛt -

Adverb -kṣmābhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria