Declension table of ?kṣmāṃśa

Deva

MasculineSingularDualPlural
Nominativekṣmāṃśaḥ kṣmāṃśau kṣmāṃśāḥ
Vocativekṣmāṃśa kṣmāṃśau kṣmāṃśāḥ
Accusativekṣmāṃśam kṣmāṃśau kṣmāṃśān
Instrumentalkṣmāṃśena kṣmāṃśābhyām kṣmāṃśaiḥ kṣmāṃśebhiḥ
Dativekṣmāṃśāya kṣmāṃśābhyām kṣmāṃśebhyaḥ
Ablativekṣmāṃśāt kṣmāṃśābhyām kṣmāṃśebhyaḥ
Genitivekṣmāṃśasya kṣmāṃśayoḥ kṣmāṃśānām
Locativekṣmāṃśe kṣmāṃśayoḥ kṣmāṃśeṣu

Compound kṣmāṃśa -

Adverb -kṣmāṃśam -kṣmāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria