Declension table of ?kṣityutkara

Deva

MasculineSingularDualPlural
Nominativekṣityutkaraḥ kṣityutkarau kṣityutkarāḥ
Vocativekṣityutkara kṣityutkarau kṣityutkarāḥ
Accusativekṣityutkaram kṣityutkarau kṣityutkarān
Instrumentalkṣityutkareṇa kṣityutkarābhyām kṣityutkaraiḥ kṣityutkarebhiḥ
Dativekṣityutkarāya kṣityutkarābhyām kṣityutkarebhyaḥ
Ablativekṣityutkarāt kṣityutkarābhyām kṣityutkarebhyaḥ
Genitivekṣityutkarasya kṣityutkarayoḥ kṣityutkarāṇām
Locativekṣityutkare kṣityutkarayoḥ kṣityutkareṣu

Compound kṣityutkara -

Adverb -kṣityutkaram -kṣityutkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria