Declension table of ?kṣitivardhana

Deva

MasculineSingularDualPlural
Nominativekṣitivardhanaḥ kṣitivardhanau kṣitivardhanāḥ
Vocativekṣitivardhana kṣitivardhanau kṣitivardhanāḥ
Accusativekṣitivardhanam kṣitivardhanau kṣitivardhanān
Instrumentalkṣitivardhanena kṣitivardhanābhyām kṣitivardhanaiḥ kṣitivardhanebhiḥ
Dativekṣitivardhanāya kṣitivardhanābhyām kṣitivardhanebhyaḥ
Ablativekṣitivardhanāt kṣitivardhanābhyām kṣitivardhanebhyaḥ
Genitivekṣitivardhanasya kṣitivardhanayoḥ kṣitivardhanānām
Locativekṣitivardhane kṣitivardhanayoḥ kṣitivardhaneṣu

Compound kṣitivardhana -

Adverb -kṣitivardhanam -kṣitivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria