Declension table of ?kṣitivṛttimat

Deva

MasculineSingularDualPlural
Nominativekṣitivṛttimān kṣitivṛttimantau kṣitivṛttimantaḥ
Vocativekṣitivṛttiman kṣitivṛttimantau kṣitivṛttimantaḥ
Accusativekṣitivṛttimantam kṣitivṛttimantau kṣitivṛttimataḥ
Instrumentalkṣitivṛttimatā kṣitivṛttimadbhyām kṣitivṛttimadbhiḥ
Dativekṣitivṛttimate kṣitivṛttimadbhyām kṣitivṛttimadbhyaḥ
Ablativekṣitivṛttimataḥ kṣitivṛttimadbhyām kṣitivṛttimadbhyaḥ
Genitivekṣitivṛttimataḥ kṣitivṛttimatoḥ kṣitivṛttimatām
Locativekṣitivṛttimati kṣitivṛttimatoḥ kṣitivṛttimatsu

Compound kṣitivṛttimat -

Adverb -kṣitivṛttimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria