Declension table of ?kṣitimaṇḍala

Deva

NeuterSingularDualPlural
Nominativekṣitimaṇḍalam kṣitimaṇḍale kṣitimaṇḍalāni
Vocativekṣitimaṇḍala kṣitimaṇḍale kṣitimaṇḍalāni
Accusativekṣitimaṇḍalam kṣitimaṇḍale kṣitimaṇḍalāni
Instrumentalkṣitimaṇḍalena kṣitimaṇḍalābhyām kṣitimaṇḍalaiḥ
Dativekṣitimaṇḍalāya kṣitimaṇḍalābhyām kṣitimaṇḍalebhyaḥ
Ablativekṣitimaṇḍalāt kṣitimaṇḍalābhyām kṣitimaṇḍalebhyaḥ
Genitivekṣitimaṇḍalasya kṣitimaṇḍalayoḥ kṣitimaṇḍalānām
Locativekṣitimaṇḍale kṣitimaṇḍalayoḥ kṣitimaṇḍaleṣu

Compound kṣitimaṇḍala -

Adverb -kṣitimaṇḍalam -kṣitimaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria