Declension table of ?kṣitikhaṇḍa

Deva

MasculineSingularDualPlural
Nominativekṣitikhaṇḍaḥ kṣitikhaṇḍau kṣitikhaṇḍāḥ
Vocativekṣitikhaṇḍa kṣitikhaṇḍau kṣitikhaṇḍāḥ
Accusativekṣitikhaṇḍam kṣitikhaṇḍau kṣitikhaṇḍān
Instrumentalkṣitikhaṇḍena kṣitikhaṇḍābhyām kṣitikhaṇḍaiḥ kṣitikhaṇḍebhiḥ
Dativekṣitikhaṇḍāya kṣitikhaṇḍābhyām kṣitikhaṇḍebhyaḥ
Ablativekṣitikhaṇḍāt kṣitikhaṇḍābhyām kṣitikhaṇḍebhyaḥ
Genitivekṣitikhaṇḍasya kṣitikhaṇḍayoḥ kṣitikhaṇḍānām
Locativekṣitikhaṇḍe kṣitikhaṇḍayoḥ kṣitikhaṇḍeṣu

Compound kṣitikhaṇḍa -

Adverb -kṣitikhaṇḍam -kṣitikhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria