Declension table of ?kṣiptadeha

Deva

MasculineSingularDualPlural
Nominativekṣiptadehaḥ kṣiptadehau kṣiptadehāḥ
Vocativekṣiptadeha kṣiptadehau kṣiptadehāḥ
Accusativekṣiptadeham kṣiptadehau kṣiptadehān
Instrumentalkṣiptadehena kṣiptadehābhyām kṣiptadehaiḥ kṣiptadehebhiḥ
Dativekṣiptadehāya kṣiptadehābhyām kṣiptadehebhyaḥ
Ablativekṣiptadehāt kṣiptadehābhyām kṣiptadehebhyaḥ
Genitivekṣiptadehasya kṣiptadehayoḥ kṣiptadehānām
Locativekṣiptadehe kṣiptadehayoḥ kṣiptadeheṣu

Compound kṣiptadeha -

Adverb -kṣiptadeham -kṣiptadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria