Declension table of ?kṣīrapalāṇḍu

Deva

MasculineSingularDualPlural
Nominativekṣīrapalāṇḍuḥ kṣīrapalāṇḍū kṣīrapalāṇḍavaḥ
Vocativekṣīrapalāṇḍo kṣīrapalāṇḍū kṣīrapalāṇḍavaḥ
Accusativekṣīrapalāṇḍum kṣīrapalāṇḍū kṣīrapalāṇḍūn
Instrumentalkṣīrapalāṇḍunā kṣīrapalāṇḍubhyām kṣīrapalāṇḍubhiḥ
Dativekṣīrapalāṇḍave kṣīrapalāṇḍubhyām kṣīrapalāṇḍubhyaḥ
Ablativekṣīrapalāṇḍoḥ kṣīrapalāṇḍubhyām kṣīrapalāṇḍubhyaḥ
Genitivekṣīrapalāṇḍoḥ kṣīrapalāṇḍvoḥ kṣīrapalāṇḍūnām
Locativekṣīrapalāṇḍau kṣīrapalāṇḍvoḥ kṣīrapalāṇḍuṣu

Compound kṣīrapalāṇḍu -

Adverb -kṣīrapalāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria