Declension table of ?kṣīramaya

Deva

NeuterSingularDualPlural
Nominativekṣīramayam kṣīramaye kṣīramayāṇi
Vocativekṣīramaya kṣīramaye kṣīramayāṇi
Accusativekṣīramayam kṣīramaye kṣīramayāṇi
Instrumentalkṣīramayeṇa kṣīramayābhyām kṣīramayaiḥ
Dativekṣīramayāya kṣīramayābhyām kṣīramayebhyaḥ
Ablativekṣīramayāt kṣīramayābhyām kṣīramayebhyaḥ
Genitivekṣīramayasya kṣīramayayoḥ kṣīramayāṇām
Locativekṣīramaye kṣīramayayoḥ kṣīramayeṣu

Compound kṣīramaya -

Adverb -kṣīramayam -kṣīramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria