Declension table of ?kṣīramadhurā

Deva

FeminineSingularDualPlural
Nominativekṣīramadhurā kṣīramadhure kṣīramadhurāḥ
Vocativekṣīramadhure kṣīramadhure kṣīramadhurāḥ
Accusativekṣīramadhurām kṣīramadhure kṣīramadhurāḥ
Instrumentalkṣīramadhurayā kṣīramadhurābhyām kṣīramadhurābhiḥ
Dativekṣīramadhurāyai kṣīramadhurābhyām kṣīramadhurābhyaḥ
Ablativekṣīramadhurāyāḥ kṣīramadhurābhyām kṣīramadhurābhyaḥ
Genitivekṣīramadhurāyāḥ kṣīramadhurayoḥ kṣīramadhurāṇām
Locativekṣīramadhurāyām kṣīramadhurayoḥ kṣīramadhurāsu

Adverb -kṣīramadhuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria