Declension table of ?kṣīrakīṭa

Deva

MasculineSingularDualPlural
Nominativekṣīrakīṭaḥ kṣīrakīṭau kṣīrakīṭāḥ
Vocativekṣīrakīṭa kṣīrakīṭau kṣīrakīṭāḥ
Accusativekṣīrakīṭam kṣīrakīṭau kṣīrakīṭān
Instrumentalkṣīrakīṭena kṣīrakīṭābhyām kṣīrakīṭaiḥ kṣīrakīṭebhiḥ
Dativekṣīrakīṭāya kṣīrakīṭābhyām kṣīrakīṭebhyaḥ
Ablativekṣīrakīṭāt kṣīrakīṭābhyām kṣīrakīṭebhyaḥ
Genitivekṣīrakīṭasya kṣīrakīṭayoḥ kṣīrakīṭānām
Locativekṣīrakīṭe kṣīrakīṭayoḥ kṣīrakīṭeṣu

Compound kṣīrakīṭa -

Adverb -kṣīrakīṭam -kṣīrakīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria