Declension table of ?kṣīragucchaphala

Deva

MasculineSingularDualPlural
Nominativekṣīragucchaphalaḥ kṣīragucchaphalau kṣīragucchaphalāḥ
Vocativekṣīragucchaphala kṣīragucchaphalau kṣīragucchaphalāḥ
Accusativekṣīragucchaphalam kṣīragucchaphalau kṣīragucchaphalān
Instrumentalkṣīragucchaphalena kṣīragucchaphalābhyām kṣīragucchaphalaiḥ kṣīragucchaphalebhiḥ
Dativekṣīragucchaphalāya kṣīragucchaphalābhyām kṣīragucchaphalebhyaḥ
Ablativekṣīragucchaphalāt kṣīragucchaphalābhyām kṣīragucchaphalebhyaḥ
Genitivekṣīragucchaphalasya kṣīragucchaphalayoḥ kṣīragucchaphalānām
Locativekṣīragucchaphale kṣīragucchaphalayoḥ kṣīragucchaphaleṣu

Compound kṣīragucchaphala -

Adverb -kṣīragucchaphalam -kṣīragucchaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria