Declension table of ?kṣīrānnāda

Deva

NeuterSingularDualPlural
Nominativekṣīrānnādam kṣīrānnāde kṣīrānnādāni
Vocativekṣīrānnāda kṣīrānnāde kṣīrānnādāni
Accusativekṣīrānnādam kṣīrānnāde kṣīrānnādāni
Instrumentalkṣīrānnādena kṣīrānnādābhyām kṣīrānnādaiḥ
Dativekṣīrānnādāya kṣīrānnādābhyām kṣīrānnādebhyaḥ
Ablativekṣīrānnādāt kṣīrānnādābhyām kṣīrānnādebhyaḥ
Genitivekṣīrānnādasya kṣīrānnādayoḥ kṣīrānnādānām
Locativekṣīrānnāde kṣīrānnādayoḥ kṣīrānnādeṣu

Compound kṣīrānnāda -

Adverb -kṣīrānnādam -kṣīrānnādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria