Declension table of ?kṣīrābdhimandira

Deva

NeuterSingularDualPlural
Nominativekṣīrābdhimandiram kṣīrābdhimandire kṣīrābdhimandirāṇi
Vocativekṣīrābdhimandira kṣīrābdhimandire kṣīrābdhimandirāṇi
Accusativekṣīrābdhimandiram kṣīrābdhimandire kṣīrābdhimandirāṇi
Instrumentalkṣīrābdhimandireṇa kṣīrābdhimandirābhyām kṣīrābdhimandiraiḥ
Dativekṣīrābdhimandirāya kṣīrābdhimandirābhyām kṣīrābdhimandirebhyaḥ
Ablativekṣīrābdhimandirāt kṣīrābdhimandirābhyām kṣīrābdhimandirebhyaḥ
Genitivekṣīrābdhimandirasya kṣīrābdhimandirayoḥ kṣīrābdhimandirāṇām
Locativekṣīrābdhimandire kṣīrābdhimandirayoḥ kṣīrābdhimandireṣu

Compound kṣīrābdhimandira -

Adverb -kṣīrābdhimandiram -kṣīrābdhimandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria