Declension table of ?kṣīrābdhimānuṣī

Deva

FeminineSingularDualPlural
Nominativekṣīrābdhimānuṣī kṣīrābdhimānuṣyau kṣīrābdhimānuṣyaḥ
Vocativekṣīrābdhimānuṣi kṣīrābdhimānuṣyau kṣīrābdhimānuṣyaḥ
Accusativekṣīrābdhimānuṣīm kṣīrābdhimānuṣyau kṣīrābdhimānuṣīḥ
Instrumentalkṣīrābdhimānuṣyā kṣīrābdhimānuṣībhyām kṣīrābdhimānuṣībhiḥ
Dativekṣīrābdhimānuṣyai kṣīrābdhimānuṣībhyām kṣīrābdhimānuṣībhyaḥ
Ablativekṣīrābdhimānuṣyāḥ kṣīrābdhimānuṣībhyām kṣīrābdhimānuṣībhyaḥ
Genitivekṣīrābdhimānuṣyāḥ kṣīrābdhimānuṣyoḥ kṣīrābdhimānuṣīṇām
Locativekṣīrābdhimānuṣyām kṣīrābdhimānuṣyoḥ kṣīrābdhimānuṣīṣu

Compound kṣīrābdhimānuṣi - kṣīrābdhimānuṣī -

Adverb -kṣīrābdhimānuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria