Declension table of ?kṣīraṣāṣṭika

Deva

NeuterSingularDualPlural
Nominativekṣīraṣāṣṭikam kṣīraṣāṣṭike kṣīraṣāṣṭikāni
Vocativekṣīraṣāṣṭika kṣīraṣāṣṭike kṣīraṣāṣṭikāni
Accusativekṣīraṣāṣṭikam kṣīraṣāṣṭike kṣīraṣāṣṭikāni
Instrumentalkṣīraṣāṣṭikena kṣīraṣāṣṭikābhyām kṣīraṣāṣṭikaiḥ
Dativekṣīraṣāṣṭikāya kṣīraṣāṣṭikābhyām kṣīraṣāṣṭikebhyaḥ
Ablativekṣīraṣāṣṭikāt kṣīraṣāṣṭikābhyām kṣīraṣāṣṭikebhyaḥ
Genitivekṣīraṣāṣṭikasya kṣīraṣāṣṭikayoḥ kṣīraṣāṣṭikānām
Locativekṣīraṣāṣṭike kṣīraṣāṣṭikayoḥ kṣīraṣāṣṭikeṣu

Compound kṣīraṣāṣṭika -

Adverb -kṣīraṣāṣṭikam -kṣīraṣāṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria