Declension table of ?kṣīṇaśarīra

Deva

MasculineSingularDualPlural
Nominativekṣīṇaśarīraḥ kṣīṇaśarīrau kṣīṇaśarīrāḥ
Vocativekṣīṇaśarīra kṣīṇaśarīrau kṣīṇaśarīrāḥ
Accusativekṣīṇaśarīram kṣīṇaśarīrau kṣīṇaśarīrān
Instrumentalkṣīṇaśarīreṇa kṣīṇaśarīrābhyām kṣīṇaśarīraiḥ kṣīṇaśarīrebhiḥ
Dativekṣīṇaśarīrāya kṣīṇaśarīrābhyām kṣīṇaśarīrebhyaḥ
Ablativekṣīṇaśarīrāt kṣīṇaśarīrābhyām kṣīṇaśarīrebhyaḥ
Genitivekṣīṇaśarīrasya kṣīṇaśarīrayoḥ kṣīṇaśarīrāṇām
Locativekṣīṇaśarīre kṣīṇaśarīrayoḥ kṣīṇaśarīreṣu

Compound kṣīṇaśarīra -

Adverb -kṣīṇaśarīram -kṣīṇaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria