Declension table of ?kṣīṇavikrānta

Deva

MasculineSingularDualPlural
Nominativekṣīṇavikrāntaḥ kṣīṇavikrāntau kṣīṇavikrāntāḥ
Vocativekṣīṇavikrānta kṣīṇavikrāntau kṣīṇavikrāntāḥ
Accusativekṣīṇavikrāntam kṣīṇavikrāntau kṣīṇavikrāntān
Instrumentalkṣīṇavikrāntena kṣīṇavikrāntābhyām kṣīṇavikrāntaiḥ kṣīṇavikrāntebhiḥ
Dativekṣīṇavikrāntāya kṣīṇavikrāntābhyām kṣīṇavikrāntebhyaḥ
Ablativekṣīṇavikrāntāt kṣīṇavikrāntābhyām kṣīṇavikrāntebhyaḥ
Genitivekṣīṇavikrāntasya kṣīṇavikrāntayoḥ kṣīṇavikrāntānām
Locativekṣīṇavikrānte kṣīṇavikrāntayoḥ kṣīṇavikrānteṣu

Compound kṣīṇavikrānta -

Adverb -kṣīṇavikrāntam -kṣīṇavikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria