Declension table of ?kṣīṇatamas

Deva

MasculineSingularDualPlural
Nominativekṣīṇatamāḥ kṣīṇatamasau kṣīṇatamasaḥ
Vocativekṣīṇatamaḥ kṣīṇatamasau kṣīṇatamasaḥ
Accusativekṣīṇatamasam kṣīṇatamasau kṣīṇatamasaḥ
Instrumentalkṣīṇatamasā kṣīṇatamobhyām kṣīṇatamobhiḥ
Dativekṣīṇatamase kṣīṇatamobhyām kṣīṇatamobhyaḥ
Ablativekṣīṇatamasaḥ kṣīṇatamobhyām kṣīṇatamobhyaḥ
Genitivekṣīṇatamasaḥ kṣīṇatamasoḥ kṣīṇatamasām
Locativekṣīṇatamasi kṣīṇatamasoḥ kṣīṇatamaḥsu

Compound kṣīṇatamas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria