Declension table of ?kṣīṇakalmaṣa

Deva

NeuterSingularDualPlural
Nominativekṣīṇakalmaṣam kṣīṇakalmaṣe kṣīṇakalmaṣāṇi
Vocativekṣīṇakalmaṣa kṣīṇakalmaṣe kṣīṇakalmaṣāṇi
Accusativekṣīṇakalmaṣam kṣīṇakalmaṣe kṣīṇakalmaṣāṇi
Instrumentalkṣīṇakalmaṣeṇa kṣīṇakalmaṣābhyām kṣīṇakalmaṣaiḥ
Dativekṣīṇakalmaṣāya kṣīṇakalmaṣābhyām kṣīṇakalmaṣebhyaḥ
Ablativekṣīṇakalmaṣāt kṣīṇakalmaṣābhyām kṣīṇakalmaṣebhyaḥ
Genitivekṣīṇakalmaṣasya kṣīṇakalmaṣayoḥ kṣīṇakalmaṣāṇām
Locativekṣīṇakalmaṣe kṣīṇakalmaṣayoḥ kṣīṇakalmaṣeṣu

Compound kṣīṇakalmaṣa -

Adverb -kṣīṇakalmaṣam -kṣīṇakalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria