Declension table of ?kṣīṇajīvita

Deva

MasculineSingularDualPlural
Nominativekṣīṇajīvitaḥ kṣīṇajīvitau kṣīṇajīvitāḥ
Vocativekṣīṇajīvita kṣīṇajīvitau kṣīṇajīvitāḥ
Accusativekṣīṇajīvitam kṣīṇajīvitau kṣīṇajīvitān
Instrumentalkṣīṇajīvitena kṣīṇajīvitābhyām kṣīṇajīvitaiḥ kṣīṇajīvitebhiḥ
Dativekṣīṇajīvitāya kṣīṇajīvitābhyām kṣīṇajīvitebhyaḥ
Ablativekṣīṇajīvitāt kṣīṇajīvitābhyām kṣīṇajīvitebhyaḥ
Genitivekṣīṇajīvitasya kṣīṇajīvitayoḥ kṣīṇajīvitānām
Locativekṣīṇajīvite kṣīṇajīvitayoḥ kṣīṇajīviteṣu

Compound kṣīṇajīvita -

Adverb -kṣīṇajīvitam -kṣīṇajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria