Declension table of ?kṣīṇāśravā

Deva

FeminineSingularDualPlural
Nominativekṣīṇāśravā kṣīṇāśrave kṣīṇāśravāḥ
Vocativekṣīṇāśrave kṣīṇāśrave kṣīṇāśravāḥ
Accusativekṣīṇāśravām kṣīṇāśrave kṣīṇāśravāḥ
Instrumentalkṣīṇāśravayā kṣīṇāśravābhyām kṣīṇāśravābhiḥ
Dativekṣīṇāśravāyai kṣīṇāśravābhyām kṣīṇāśravābhyaḥ
Ablativekṣīṇāśravāyāḥ kṣīṇāśravābhyām kṣīṇāśravābhyaḥ
Genitivekṣīṇāśravāyāḥ kṣīṇāśravayoḥ kṣīṇāśravāṇām
Locativekṣīṇāśravāyām kṣīṇāśravayoḥ kṣīṇāśravāsu

Adverb -kṣīṇāśravam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria