Declension table of ?kṣīṇāsrava

Deva

NeuterSingularDualPlural
Nominativekṣīṇāsravam kṣīṇāsrave kṣīṇāsravāṇi
Vocativekṣīṇāsrava kṣīṇāsrave kṣīṇāsravāṇi
Accusativekṣīṇāsravam kṣīṇāsrave kṣīṇāsravāṇi
Instrumentalkṣīṇāsraveṇa kṣīṇāsravābhyām kṣīṇāsravaiḥ
Dativekṣīṇāsravāya kṣīṇāsravābhyām kṣīṇāsravebhyaḥ
Ablativekṣīṇāsravāt kṣīṇāsravābhyām kṣīṇāsravebhyaḥ
Genitivekṣīṇāsravasya kṣīṇāsravayoḥ kṣīṇāsravāṇām
Locativekṣīṇāsrave kṣīṇāsravayoḥ kṣīṇāsraveṣu

Compound kṣīṇāsrava -

Adverb -kṣīṇāsravam -kṣīṇāsravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria