Declension table of ?kṣīṇājyakarmaṇā

Deva

FeminineSingularDualPlural
Nominativekṣīṇājyakarmaṇā kṣīṇājyakarmaṇe kṣīṇājyakarmaṇāḥ
Vocativekṣīṇājyakarmaṇe kṣīṇājyakarmaṇe kṣīṇājyakarmaṇāḥ
Accusativekṣīṇājyakarmaṇām kṣīṇājyakarmaṇe kṣīṇājyakarmaṇāḥ
Instrumentalkṣīṇājyakarmaṇayā kṣīṇājyakarmaṇābhyām kṣīṇājyakarmaṇābhiḥ
Dativekṣīṇājyakarmaṇāyai kṣīṇājyakarmaṇābhyām kṣīṇājyakarmaṇābhyaḥ
Ablativekṣīṇājyakarmaṇāyāḥ kṣīṇājyakarmaṇābhyām kṣīṇājyakarmaṇābhyaḥ
Genitivekṣīṇājyakarmaṇāyāḥ kṣīṇājyakarmaṇayoḥ kṣīṇājyakarmaṇānām
Locativekṣīṇājyakarmaṇāyām kṣīṇājyakarmaṇayoḥ kṣīṇājyakarmaṇāsu

Adverb -kṣīṇājyakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria