Declension table of ?kṣīṇāṅgā

Deva

FeminineSingularDualPlural
Nominativekṣīṇāṅgā kṣīṇāṅge kṣīṇāṅgāḥ
Vocativekṣīṇāṅge kṣīṇāṅge kṣīṇāṅgāḥ
Accusativekṣīṇāṅgām kṣīṇāṅge kṣīṇāṅgāḥ
Instrumentalkṣīṇāṅgayā kṣīṇāṅgābhyām kṣīṇāṅgābhiḥ
Dativekṣīṇāṅgāyai kṣīṇāṅgābhyām kṣīṇāṅgābhyaḥ
Ablativekṣīṇāṅgāyāḥ kṣīṇāṅgābhyām kṣīṇāṅgābhyaḥ
Genitivekṣīṇāṅgāyāḥ kṣīṇāṅgayoḥ kṣīṇāṅgānām
Locativekṣīṇāṅgāyām kṣīṇāṅgayoḥ kṣīṇāṅgāsu

Adverb -kṣīṇāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria