Declension table of ?kṣīṇādhi

Deva

MasculineSingularDualPlural
Nominativekṣīṇādhiḥ kṣīṇādhī kṣīṇādhayaḥ
Vocativekṣīṇādhe kṣīṇādhī kṣīṇādhayaḥ
Accusativekṣīṇādhim kṣīṇādhī kṣīṇādhīn
Instrumentalkṣīṇādhinā kṣīṇādhibhyām kṣīṇādhibhiḥ
Dativekṣīṇādhaye kṣīṇādhibhyām kṣīṇādhibhyaḥ
Ablativekṣīṇādheḥ kṣīṇādhibhyām kṣīṇādhibhyaḥ
Genitivekṣīṇādheḥ kṣīṇādhyoḥ kṣīṇādhīnām
Locativekṣīṇādhau kṣīṇādhyoḥ kṣīṇādhiṣu

Compound kṣīṇādhi -

Adverb -kṣīṇādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria