Declension table of ?kṣīṇāṣṭakarman

Deva

MasculineSingularDualPlural
Nominativekṣīṇāṣṭakarmā kṣīṇāṣṭakarmāṇau kṣīṇāṣṭakarmāṇaḥ
Vocativekṣīṇāṣṭakarman kṣīṇāṣṭakarmāṇau kṣīṇāṣṭakarmāṇaḥ
Accusativekṣīṇāṣṭakarmāṇam kṣīṇāṣṭakarmāṇau kṣīṇāṣṭakarmaṇaḥ
Instrumentalkṣīṇāṣṭakarmaṇā kṣīṇāṣṭakarmabhyām kṣīṇāṣṭakarmabhiḥ
Dativekṣīṇāṣṭakarmaṇe kṣīṇāṣṭakarmabhyām kṣīṇāṣṭakarmabhyaḥ
Ablativekṣīṇāṣṭakarmaṇaḥ kṣīṇāṣṭakarmabhyām kṣīṇāṣṭakarmabhyaḥ
Genitivekṣīṇāṣṭakarmaṇaḥ kṣīṇāṣṭakarmaṇoḥ kṣīṇāṣṭakarmaṇām
Locativekṣīṇāṣṭakarmaṇi kṣīṇāṣṭakarmaṇoḥ kṣīṇāṣṭakarmasu

Compound kṣīṇāṣṭakarma -

Adverb -kṣīṇāṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria