Declension table of ?kṣetriyanāśana

Deva

MasculineSingularDualPlural
Nominativekṣetriyanāśanaḥ kṣetriyanāśanau kṣetriyanāśanāḥ
Vocativekṣetriyanāśana kṣetriyanāśanau kṣetriyanāśanāḥ
Accusativekṣetriyanāśanam kṣetriyanāśanau kṣetriyanāśanān
Instrumentalkṣetriyanāśanena kṣetriyanāśanābhyām kṣetriyanāśanaiḥ kṣetriyanāśanebhiḥ
Dativekṣetriyanāśanāya kṣetriyanāśanābhyām kṣetriyanāśanebhyaḥ
Ablativekṣetriyanāśanāt kṣetriyanāśanābhyām kṣetriyanāśanebhyaḥ
Genitivekṣetriyanāśanasya kṣetriyanāśanayoḥ kṣetriyanāśanānām
Locativekṣetriyanāśane kṣetriyanāśanayoḥ kṣetriyanāśaneṣu

Compound kṣetriyanāśana -

Adverb -kṣetriyanāśanam -kṣetriyanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria