Declension table of ?kṣetrekṣu

Deva

MasculineSingularDualPlural
Nominativekṣetrekṣuḥ kṣetrekṣū kṣetrekṣavaḥ
Vocativekṣetrekṣo kṣetrekṣū kṣetrekṣavaḥ
Accusativekṣetrekṣum kṣetrekṣū kṣetrekṣūn
Instrumentalkṣetrekṣuṇā kṣetrekṣubhyām kṣetrekṣubhiḥ
Dativekṣetrekṣave kṣetrekṣubhyām kṣetrekṣubhyaḥ
Ablativekṣetrekṣoḥ kṣetrekṣubhyām kṣetrekṣubhyaḥ
Genitivekṣetrekṣoḥ kṣetrekṣvoḥ kṣetrekṣūṇām
Locativekṣetrekṣau kṣetrekṣvoḥ kṣetrekṣuṣu

Compound kṣetrekṣu -

Adverb -kṣetrekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria