Declension table of ?kṣetratattva

Deva

NeuterSingularDualPlural
Nominativekṣetratattvam kṣetratattve kṣetratattvāni
Vocativekṣetratattva kṣetratattve kṣetratattvāni
Accusativekṣetratattvam kṣetratattve kṣetratattvāni
Instrumentalkṣetratattvena kṣetratattvābhyām kṣetratattvaiḥ
Dativekṣetratattvāya kṣetratattvābhyām kṣetratattvebhyaḥ
Ablativekṣetratattvāt kṣetratattvābhyām kṣetratattvebhyaḥ
Genitivekṣetratattvasya kṣetratattvayoḥ kṣetratattvānām
Locativekṣetratattve kṣetratattvayoḥ kṣetratattveṣu

Compound kṣetratattva -

Adverb -kṣetratattvam -kṣetratattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria