Declension table of ?kṣetrastha

Deva

MasculineSingularDualPlural
Nominativekṣetrasthaḥ kṣetrasthau kṣetrasthāḥ
Vocativekṣetrastha kṣetrasthau kṣetrasthāḥ
Accusativekṣetrastham kṣetrasthau kṣetrasthān
Instrumentalkṣetrasthena kṣetrasthābhyām kṣetrasthaiḥ kṣetrasthebhiḥ
Dativekṣetrasthāya kṣetrasthābhyām kṣetrasthebhyaḥ
Ablativekṣetrasthāt kṣetrasthābhyām kṣetrasthebhyaḥ
Genitivekṣetrasthasya kṣetrasthayoḥ kṣetrasthānām
Locativekṣetrasthe kṣetrasthayoḥ kṣetrastheṣu

Compound kṣetrastha -

Adverb -kṣetrastham -kṣetrasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria