Declension table of ?kṣetrasāti

Deva

FeminineSingularDualPlural
Nominativekṣetrasātiḥ kṣetrasātī kṣetrasātayaḥ
Vocativekṣetrasāte kṣetrasātī kṣetrasātayaḥ
Accusativekṣetrasātim kṣetrasātī kṣetrasātīḥ
Instrumentalkṣetrasātyā kṣetrasātibhyām kṣetrasātibhiḥ
Dativekṣetrasātyai kṣetrasātaye kṣetrasātibhyām kṣetrasātibhyaḥ
Ablativekṣetrasātyāḥ kṣetrasāteḥ kṣetrasātibhyām kṣetrasātibhyaḥ
Genitivekṣetrasātyāḥ kṣetrasāteḥ kṣetrasātyoḥ kṣetrasātīnām
Locativekṣetrasātyām kṣetrasātau kṣetrasātyoḥ kṣetrasātiṣu

Compound kṣetrasāti -

Adverb -kṣetrasāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria