Declension table of ?kṣetraparpaṭī

Deva

FeminineSingularDualPlural
Nominativekṣetraparpaṭī kṣetraparpaṭyau kṣetraparpaṭyaḥ
Vocativekṣetraparpaṭi kṣetraparpaṭyau kṣetraparpaṭyaḥ
Accusativekṣetraparpaṭīm kṣetraparpaṭyau kṣetraparpaṭīḥ
Instrumentalkṣetraparpaṭyā kṣetraparpaṭībhyām kṣetraparpaṭībhiḥ
Dativekṣetraparpaṭyai kṣetraparpaṭībhyām kṣetraparpaṭībhyaḥ
Ablativekṣetraparpaṭyāḥ kṣetraparpaṭībhyām kṣetraparpaṭībhyaḥ
Genitivekṣetraparpaṭyāḥ kṣetraparpaṭyoḥ kṣetraparpaṭīnām
Locativekṣetraparpaṭyām kṣetraparpaṭyoḥ kṣetraparpaṭīṣu

Compound kṣetraparpaṭi - kṣetraparpaṭī -

Adverb -kṣetraparpaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria