Declension table of ?kṣetrapālarasa

Deva

MasculineSingularDualPlural
Nominativekṣetrapālarasaḥ kṣetrapālarasau kṣetrapālarasāḥ
Vocativekṣetrapālarasa kṣetrapālarasau kṣetrapālarasāḥ
Accusativekṣetrapālarasam kṣetrapālarasau kṣetrapālarasān
Instrumentalkṣetrapālarasena kṣetrapālarasābhyām kṣetrapālarasaiḥ kṣetrapālarasebhiḥ
Dativekṣetrapālarasāya kṣetrapālarasābhyām kṣetrapālarasebhyaḥ
Ablativekṣetrapālarasāt kṣetrapālarasābhyām kṣetrapālarasebhyaḥ
Genitivekṣetrapālarasasya kṣetrapālarasayoḥ kṣetrapālarasānām
Locativekṣetrapālarase kṣetrapālarasayoḥ kṣetrapālaraseṣu

Compound kṣetrapālarasa -

Adverb -kṣetrapālarasam -kṣetrapālarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria