Declension table of ?kṣetrakarman

Deva

NeuterSingularDualPlural
Nominativekṣetrakarma kṣetrakarmaṇī kṣetrakarmāṇi
Vocativekṣetrakarman kṣetrakarma kṣetrakarmaṇī kṣetrakarmāṇi
Accusativekṣetrakarma kṣetrakarmaṇī kṣetrakarmāṇi
Instrumentalkṣetrakarmaṇā kṣetrakarmabhyām kṣetrakarmabhiḥ
Dativekṣetrakarmaṇe kṣetrakarmabhyām kṣetrakarmabhyaḥ
Ablativekṣetrakarmaṇaḥ kṣetrakarmabhyām kṣetrakarmabhyaḥ
Genitivekṣetrakarmaṇaḥ kṣetrakarmaṇoḥ kṣetrakarmaṇām
Locativekṣetrakarmaṇi kṣetrakarmaṇoḥ kṣetrakarmasu

Compound kṣetrakarma -

Adverb -kṣetrakarma -kṣetrakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria