Declension table of ?kṣetrakara

Deva

MasculineSingularDualPlural
Nominativekṣetrakaraḥ kṣetrakarau kṣetrakarāḥ
Vocativekṣetrakara kṣetrakarau kṣetrakarāḥ
Accusativekṣetrakaram kṣetrakarau kṣetrakarān
Instrumentalkṣetrakareṇa kṣetrakarābhyām kṣetrakaraiḥ kṣetrakarebhiḥ
Dativekṣetrakarāya kṣetrakarābhyām kṣetrakarebhyaḥ
Ablativekṣetrakarāt kṣetrakarābhyām kṣetrakarebhyaḥ
Genitivekṣetrakarasya kṣetrakarayoḥ kṣetrakarāṇām
Locativekṣetrakare kṣetrakarayoḥ kṣetrakareṣu

Compound kṣetrakara -

Adverb -kṣetrakaram -kṣetrakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria