Declension table of ?kṣetrajāta

Deva

NeuterSingularDualPlural
Nominativekṣetrajātam kṣetrajāte kṣetrajātāni
Vocativekṣetrajāta kṣetrajāte kṣetrajātāni
Accusativekṣetrajātam kṣetrajāte kṣetrajātāni
Instrumentalkṣetrajātena kṣetrajātābhyām kṣetrajātaiḥ
Dativekṣetrajātāya kṣetrajātābhyām kṣetrajātebhyaḥ
Ablativekṣetrajātāt kṣetrajātābhyām kṣetrajātebhyaḥ
Genitivekṣetrajātasya kṣetrajātayoḥ kṣetrajātānām
Locativekṣetrajāte kṣetrajātayoḥ kṣetrajāteṣu

Compound kṣetrajāta -

Adverb -kṣetrajātam -kṣetrajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria