Declension table of ?kṣetragṛha

Deva

NeuterSingularDualPlural
Nominativekṣetragṛham kṣetragṛhe kṣetragṛhāṇi
Vocativekṣetragṛha kṣetragṛhe kṣetragṛhāṇi
Accusativekṣetragṛham kṣetragṛhe kṣetragṛhāṇi
Instrumentalkṣetragṛheṇa kṣetragṛhābhyām kṣetragṛhaiḥ
Dativekṣetragṛhāya kṣetragṛhābhyām kṣetragṛhebhyaḥ
Ablativekṣetragṛhāt kṣetragṛhābhyām kṣetragṛhebhyaḥ
Genitivekṣetragṛhasya kṣetragṛhayoḥ kṣetragṛhāṇām
Locativekṣetragṛhe kṣetragṛhayoḥ kṣetragṛheṣu

Compound kṣetragṛha -

Adverb -kṣetragṛham -kṣetragṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria