Declension table of ?kṣetradharman

Deva

MasculineSingularDualPlural
Nominativekṣetradharmā kṣetradharmāṇau kṣetradharmāṇaḥ
Vocativekṣetradharman kṣetradharmāṇau kṣetradharmāṇaḥ
Accusativekṣetradharmāṇam kṣetradharmāṇau kṣetradharmaṇaḥ
Instrumentalkṣetradharmaṇā kṣetradharmabhyām kṣetradharmabhiḥ
Dativekṣetradharmaṇe kṣetradharmabhyām kṣetradharmabhyaḥ
Ablativekṣetradharmaṇaḥ kṣetradharmabhyām kṣetradharmabhyaḥ
Genitivekṣetradharmaṇaḥ kṣetradharmaṇoḥ kṣetradharmaṇām
Locativekṣetradharmaṇi kṣetradharmaṇoḥ kṣetradharmasu

Compound kṣetradharma -

Adverb -kṣetradharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria