Declension table of ?kṣetrādhidevatā

Deva

FeminineSingularDualPlural
Nominativekṣetrādhidevatā kṣetrādhidevate kṣetrādhidevatāḥ
Vocativekṣetrādhidevate kṣetrādhidevate kṣetrādhidevatāḥ
Accusativekṣetrādhidevatām kṣetrādhidevate kṣetrādhidevatāḥ
Instrumentalkṣetrādhidevatayā kṣetrādhidevatābhyām kṣetrādhidevatābhiḥ
Dativekṣetrādhidevatāyai kṣetrādhidevatābhyām kṣetrādhidevatābhyaḥ
Ablativekṣetrādhidevatāyāḥ kṣetrādhidevatābhyām kṣetrādhidevatābhyaḥ
Genitivekṣetrādhidevatāyāḥ kṣetrādhidevatayoḥ kṣetrādhidevatānām
Locativekṣetrādhidevatāyām kṣetrādhidevatayoḥ kṣetrādhidevatāsu

Adverb -kṣetrādhidevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria